A 149-9 Kālītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 149/9
Title: Kālītantra
Dimensions: 29 x 13.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/150
Remarks:


Reel No. A 149-9 Inventory No. 29655

Title Kālītantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 13.5 cm

Folios 17

Lines per Folio 10

Foliation figures in the upper left-hand margin under the abbreviation || kā. ta || and in the lower right-hand margin under the word || śrīrāma || on the verso

Place of Deposit NAK

Accession No. 3/150

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||   ||

kailāśaśikharārūḍhaṃ; mahādevaṃ jagadguruṃ ||

uvāca pārvatī devī bhairavaṃ parameśvaraṃ ||

tantrāṇāṃ bahava[[ḥ]] santi vinā śūtraṃ na śobhanaṃ || (!)

tasmāt sūtraṃ pravakṣāmi (!), paṭalānukramād viduḥ ||

ādau saparyyāniyamaḥ puraścaryyā dvitīyakaṃ ||

naimittikas tṛtīyas tu kāmyavidhiś caturthakaṃ ||

maṃtrakalmadrumaṃ pañca vīrasādhana (!) ṣaṣṭhamaṃ (!) ||

puraścaryyārahasyan tu saptamaṃ ca tathāṣṭamaṃ || (fol. 1v1–5)

End

yatra yatra samālopyaṃ (!) tatra brahmamayaṃ dhruvaṃ ||

ātmā (!) brahma vijānīhi bhrāntijñānaṃ parityajet ||

anena sṛjate devī, anena pālyate tathā ||

anena sahare (!) vigdhī (!) jagatām ekakāraṇaṃ ||

tasmād yatnena vibudhaiḥ ātmajñānaṃ samabhyaset ||     || (fol. 17v3–5)

Colophon

iti śrīkālītaṃtre rahasyapratipādanaṃ nāma dvādaśamaḥ (!) paṭalaḥ samāpta (!) || || śubham || ||  || ❁ ||   || ❁ || (fol. 17v5–6)

Microfilm Details

Reel No. A 149/9

Date of Filming 08-10-1971

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r

Catalogued by BK

Date 10-05-2007

Bibliography